प्रस्तावना
मानवसभ्यायाः आदिकालात् एव भाषा चिन्तनस्य आदानप्रदानस्य प्रमुखं माध्यमं भूत्वा वर्तते। यस्याः भाषायाः सौन्दर्यम्, प्रभावः च, दीर्घजीवनं च, तस्याः व्याकरणे अधिष्ठितं भवति। संस्कृतभाषा तु तादृशी सुसंस्कृता भाषा अस्ति या व्याकरणप्रणालीना सह अत्यन्तं वैज्ञानिकं सूत्रात्मकं च स्वरूपं धारयति। एतादृशं सुव्यवस्थितं व्याकरणं यः निर्मातुं शक्तः आसीत्, सः महर्षिः पाणिनिः एव। तस्य असाधारणस्य योगदानस्य सम्मानाय अर्घाखाञ्चीजनपदस्य पावनपाणिनितपोभूमौ ‘पाणिनिसम्मेलनम्’ आयोजनं कृतम्।
पाणिनेः जीवनं च कृतिः
करिब २५०० वर्षपूर्वं अद्यतन-पाकिस्तानदेशे स्थिते शलातुरनामके ग्रामे पाणिनिः जातः आसीत्। सः विद्वान् पाणिनिः अर्घाखाञ्चीजनपदस्य पावनतपोभूमिं गत्वा गम्भीरं तपश्चर्यां कृत्वा ‘अष्टाध्यायी’ इत्याख्यं व्याकरणग्रन्थं रचयामास। अस्यां अष्टाध्याय्यां अष्ट अध्यायाः, ३९५९ सूत्राणि च विद्यन्ते। अयं ग्रन्थः भाषासंरचनायाः विश्लेषणस्य च नूतनयुगस्य आरम्भं कृतवान्। पाणिनिनः रचितं ‘माहेश्वरसूत्रम्’ अद्यापि भाषाविज्ञान-सङ्गणकभाषाशास्त्र-व्याकरणशास्त्रेषु च प्रयुज्यते।
पाणिनिसम्मेलनस्य उद्देश्यः च प्रभावः
पाणिनिसम्मेलनस्य लक्ष्यं केवलं व्याकरणविषये चर्चां कर्तुं नास्ति। तस्य मूलभावना संस्कृतभाषाया: साहित्यस्य, दर्शनेः, भाषाशास्त्रस्य, वैदिकपरम्परायाश्च संरक्षणं, प्रवर्द्धनं, च अध्ययन-अनुसन्धानपर्यावरणस्य निर्माणं च अस्ति। अयं सम्मेलनं विद्वत्सु, छात्रेषु, लेखकसु, अध्यापकसु, अनुसन्धानकर्तृषु च एकं सामूहिकमञ्चरूपेण वर्तते। अस्य प्रकारस्य आयोजनैः परम्परागतज्ञानस्य च आधुनिकप्रविधेः च मध्ये संवादसेतुर्निर्मीयते इति अपेक्ष्यते।
शैक्षिक-सांस्कृतिकसमृद्धेः आधारः
एतत्सम्मेलनं वैदिकाध्ययनस्य, न्यायशास्त्रस्य, योगस्य, आयुर्वेदस्य, धर्मशास्त्रस्य च पुनरावलोकने, नवप्रवर्तने च सहयोगं दत्ते। इदं सम्मेलनं नवपुस्तायां संस्कृतभाषायाः प्रति रुचिं जाग्रयति, अनुसन्धानाय प्रेरणां ददाति, पाठ्यक्रमविकासे च सहायकं भवति। अस्याः प्रस्तुतयः, शोधपत्राणि, व्याख्यानानि च शैक्षिकसम्पदारूपेण स्थातव्यानि भवन्ति।
आधुनिकसन्दर्भे सम्मेलनस्य प्रासङ्गिकता
सूचनाप्रविधेः युगे पाणिन्याः व्याकरणस्य महत्वं अधिकं जातम्। Natural Language Processing (NLP), Machine Translation, Syntax Analysis इत्यादिषु क्षेत्रेषु पाणिनिसिद्धान्ताः उपयुज्यन्ते। अनेन स्थलेन, पाणिनिसम्मेलनं केवलं संस्कृतभाषायाः संरक्षणाय न, अपितु भाषाप्रविधेः विकासाय अपि योगदानं दातुं शक्यते।
उपसंहारः
पाणिनिसम्मेलनं केवलं विद्वत्सभामात्रं न अस्ति, अपि तु अस्माकं भाषायाः, परम्परायाः, शैक्षिकधरोहरस्य, सांस्कृतिकचेतनायाः च गम्भीरं प्रतीकम् अपि अस्ति। महर्षेः पाणिनिनः युगद्रष्टुः योगदानं अद्यतनपुस्तायै यावत् प्राप्यते इति आवश्यकं दृश्यते। एतेषां सम्मेलनानां निरन्तरता, नवप्रवर्तनं, च अन्तर्राष्ट्रीयकरणं अतीव आवश्यकं, यत् अस्माकं मौलिकज्ञानपरम्परा सुरक्षिताः स्युः, आगामिपुस्तायै च सुलभतया हस्तान्तरणं सम्यग्भवतु।
जय पाणिनिः!